Time Left - 10:00 mins

शिक्षणशास्त्र पर महत्वपूर्ण प्रश्न

Attempt now to get your rank among 2964 students!

Question 1

निम्नलिखितेषु ग्रामोफोन कीदृशम् उपकरणं वर्तते ?

Question 2

दृश्य-श्रव्यस्य प्रयोगस्य विषये : आधारः सर्वाधिक: महत्त्वपूर्ण: वर्तते ?

Question 3

संग्रहालय: एवं कलादीर्घा: कस्य उदाहरणं वर्तते-

Question 4

अधिगमस्य दृष्ट्या सर्वोत्तम: शिक्षणसामग्री अस्ति-

Question 5

पाठ्यपुस्तकं भवेत् -

Question 6

भाषा-शिक्षणे पाठ्यपुस्तकम् अस्ति--

Question 7

पाठ्यपुस्तकस्य आन्तरिक-पक्षे उपयोगी नास्ति-

Question 8

लेखनकौशलस्य विकासाय अधिकं महत्त्वं नास्ति--

Question 9

" डायरी-लेखनम् " इत्यस्य मुख्योद्देश्यम् वर्तते --

Question 10

" लय-गति-धीरतया सह पठनम् " इति कस्य गुण: अस्ति--
  • 2964 attempts
  • 13 upvotes
  • 45 comments
Jan 30CTET & State TET Exams