Time Left - 10:00 mins

शिक्षणशास्त्र पर महत्वपूर्ण प्रश्न

Attempt now to get your rank among 1283 students!

Question 1

निम्नलिखितेषु किं मूल्यं समाविष्ट - कक्षया सम्बद्धं अस्तिः।

Question 2

छात्राणां स्वायत्ततां प्रोन्नतीकर्तुं परिणामकारिषु मार्गेषु -

Question 3

पाठ्यस्य संवेगपरिसर्पणं नाम -

Question 4

छात्राः कथायाः अन्तं परिवर्त्य कथां पुनर्लेखितुं यदा निर्दिश्यन्ते, तथा प्रधानोद्देशः

Question 5

कः प्रकारात्मकः शब्द ?

Question 6

भाषाशिक्षणस्य साधनम् अस्ति-

Question 7

श्रव्य-सामग्री अस्ति-

Question 8

दृश्य-सामग्री वर्तते-

Question 9

श्रव्य-दृश्य-सामग्री वर्तते-

Question 10

वास्तविक-वस्तुना भवति-

  • 1283 attempts
  • 5 upvotes
  • 35 comments
Mar 20CTET & State TET Exams