Time Left - 10:00 mins

शिक्षणशास्त्र पर महत्वपूर्ण प्रश्न

Attempt now to get your rank among 781 students!

Question 1

इतिवृत्ताभिलेखनस्योपयोगः-

Question 2

कक्ष्यायां शिक्षिका विविधान् उपायान् प्रक्रियाश्च एतदर्थम् उपयुञ्जीत -

Question 3

निम्नलिखितेषु उच्चप्राथमिक-स्तरे कतमम् उद्देश्यं भाषाशिक्षणस्य अस्ति?

Question 4

परस्परं प्रश्नोत्तरी कस्य कौशलस्य अभ्यासाय समीचीना?

Question 5

संस्कृतभाषा सर्वाधिक सफला भाषा कस्य कृते वर्तते?

Question 6

उच्चप्राथमिकस्तरे भाषा-शिक्षणस्य उद्देश्यं नास्ति-

Question 7

चित्रं वर्तते--

Question 8

संस्कृतभाषा श्रेष्ठा भाषा मन्यते-

Question 9

कम्प्यूटर ( सङ्गणक- यन्त्रं ) कीदृशी सामग्री अस्ति-

Question 10

श्यामपट्टस्य प्रयोग: क्रियते-

  • 781 attempts
  • 1 upvote
  • 30 comments
Apr 3CTET & State TET Exams