Time Left - 06:00 mins

संस्कृत भाषा पद्यांश पर आधारित प्रश्न

Attempt now to get your rank among 792 students!

Question 1

निर्देश:- अधोलिखितश्लोकान् आधारीकृत्य प्रश्ना: समाधेया:

पात्रापात्र विवेकोsस्ति धेनुपन्नगयोः इव

तृणात् सञ्जायते क्षीरं क्षीरात् संजायते विषम्।।1।।

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।2।।

गुणैः गौरवमायाति नोच्चै आसनमास्थितः

प्रासादशिखरस्थोsपि काको गरुडायते।।3।।

विद्वत्वं नृपत्वं नैव तुल्यं कदाचन

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।4।।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

व्यसनेन मूर्खाणां निद्रया कलहेन वा ।।5।।

प्रियवाक्य प्रदानेन के तुष्यन्ति?

Question 2

निर्देश:- अधोलिखितश्लोकान् आधारीकृत्य प्रश्ना: समाधेया:

पात्रापात्र विवेकोsस्ति धेनुपन्नगयोः इव

तृणात् सञ्जायते क्षीरं क्षीरात् संजायते विषम्।।1।।

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।2।।

गुणैः गौरवमायाति नोच्चै आसनमास्थितः

प्रासादशिखरस्थोsपि काको गरुडायते।।3।।

विद्वत्वं नृपत्वं नैव तुल्यं कदाचन

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।4।।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

व्यसनेन मूर्खाणां निद्रया कलहेन वा ।।5।।

तृणात् किं जायते ?

Question 3

निर्देश:- अधोलिखितश्लोकान् आधारीकृत्य प्रश्ना: समाधेया:

पात्रापात्र विवेकोsस्ति धेनुपन्नगयोः इव

तृणात् सञ्जायते क्षीरं क्षीरात् संजायते विषम्।।1।।

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।2।।

गुणैः गौरवमायाति नोच्चै आसनमास्थितः

प्रासादशिखरस्थोsपि काको गरुडायते।।3।।

विद्वत्वं नृपत्वं नैव तुल्यं कदाचन

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।4।।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

व्यसनेन मूर्खाणां निद्रया कलहेन वा ।।5।।

धीमतां कालः कथं गच्छति ?

Question 4

निर्देश:- अधोलिखितश्लोकान् आधारीकृत्य प्रश्ना: समाधेया:

पात्रापात्र विवेकोsस्ति धेनुपन्नगयोः इव

तृणात् सञ्जायते क्षीरं क्षीरात् संजायते विषम्।।1।।

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।2।।

गुणैः गौरवमायाति नोच्चै आसनमास्थितः

प्रासादशिखरस्थोsपि काको गरुडायते।।3।।

विद्वत्वं नृपत्वं नैव तुल्यं कदाचन

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।4।।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

व्यसनेन मूर्खाणां निद्रया कलहेन वा ।।5।।

सर्वत्र पदे कः प्रत्ययः?

Question 5

निर्देश:- अधोलिखितश्लोकान् आधारीकृत्य प्रश्ना: समाधेया:

पात्रापात्र विवेकोsस्ति धेनुपन्नगयोः इव

तृणात् सञ्जायते क्षीरं क्षीरात् संजायते विषम्।।1।।

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।2।।

गुणैः गौरवमायाति नोच्चै आसनमास्थितः

प्रासादशिखरस्थोsपि काको गरुडायते।।3।।

विद्वत्वं नृपत्वं नैव तुल्यं कदाचन

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।4।।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

व्यसनेन मूर्खाणां निद्रया कलहेन वा ।।5।।

"सर्वे तुष्यन्ति जन्तवः" धातुरूपे अस्मिन् कः लकारः ?

Question 6

निर्देश:- अधोलिखितश्लोकान् आधारीकृत्य प्रश्ना: समाधेया:

पात्रापात्र विवेकोsस्ति धेनुपन्नगयोः इव

तृणात् सञ्जायते क्षीरं क्षीरात् संजायते विषम्।।1।।

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।2।।

गुणैः गौरवमायाति नोच्चै आसनमास्थितः

प्रासादशिखरस्थोsपि काको गरुडायते।।3।।

विद्वत्वं नृपत्वं नैव तुल्यं कदाचन

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।4।।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

व्यसनेन मूर्खाणां निद्रया कलहेन वा ।।5।।

श्लोकानुसारं गौरवं कैः आयाति ?
  • 792 attempts
  • 4 upvotes
  • 32 comments
Jul 21CTET & State TET Exams