Time Left - 10:00 mins

संस्कृत व्याकरण -वर्ण विचार पर सभी परीक्षाओं हेतु महत्त्वपूर्ण प्रश्न

Attempt now to get your rank among 1119 students!

Question 1

अन्त:स्थ वर्णा: सन्ति-

Question 2

ऊष्मवर्णा: बोधकंं प्रत्याहार: अस्ति-

Question 3

प्रयत्नाः कतिधा?

Question 4

'यद्यपि ' इतिपदे संयुक्ताक्षरः अस्ति

Question 5

विसर्गस्य उच्चारणस्थानमस्ति-

Question 6

"व" कारस्य उच्चारणस्थानं विद्यते ---

Question 7

'' स्वरवर्णस्य उच्चारणस्थानं विद्यते

Question 8

बाह्यप्रयत्नानि सन्ति

Question 9

उष्म वर्णानां क्रम: : ?

Question 10

'' वर्णस्य उच्चारणस्थानं विद्यते -
  • 1119 attempts
  • 3 upvotes
  • 56 comments
Apr 20CTET & State TET Exams