Time Left - 10:00 mins

संस्कृत भाषा शिक्षणशास्त्र पर सभी परीक्षाओं के लिये महत्वपूर्ण प्रश्न

Attempt now to get your rank among 953 students!

Question 1

छात्राणां मूल्याङ्कनम् आकलनं क्रियते

Question 2

बालकाय भाषाधिगमस्य कृते उपयुक्तम् अस्ति

Question 3

प्राथमिकशिक्षा कुत्र मिलति ?

Question 4

डिस्केलकुलिया भवति

Question 5

सामान्यतः विशेषं प्रति इति सिद्धान्त: प्रयुक्तं भवति ?

Question 6

संस्कृतशिक्षणस्य प्रयास: कीदृश: भवेत्?

Question 7

दृश्य-श्रव्यसाधनम् अस्ति

Question 8

शीर्षकस्य मुख्यसम्बन्ध: भवति--

Question 9

रचनात्मकशिक्षणेन अभिप्रायः अस्ति

Question 10

भाषाध्ययने आकलने विभाग: ( Portfolio ) नाम-

  • 953 attempts
  • 3 upvotes
  • 40 comments
Jul 21CTET & State TET Exams