Time Left - 07:00 mins

संस्कृत भाषा गद्यांश पर आधारित महत्त्वपूर्ण प्रश्न

Attempt now to get your rank among 1255 students!

Question 1

निर्देश: अधोलिखितं गद्यांशम् आधारीकृत्य प्रश्ना: समाधेयाः

अस्माकं देशस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः अस्ति। अस्य पर्वतस्य श्रृंखला विस्तृता वर्तते । अस्मादेव सः 'पर्वतराजः' इति कथ्यते ।संसारस्य उच्चतमः पर्वतशिखरोsपि अत्रैवाsस्ति। अयं सर्वदा हिमाच्छादितः भवति। सः भारतदेशस्य मुकुटमिव शोभते सीमारक्षकः इव च तिष्ठति। इतः अनेकाः नद्यः निःसरन्ति । नदिषु पवित्रतमा गंगा अपि हिमालयात् एव प्रभवति। अनेकानि पवित्रतीर्थस्थलानि हिमालयक्षेत्रे वर्तन्ते। वस्तुतः हिमालयः तपोभूमिः अस्ति। पुरा अनेके जनाः तत्र तपः कृतवन्तः ।

अत्रत्यं वतावरणं मनोहरं शान्तं चित्ताकर्षकं च भवति। हिमालयस्य विविधाः वनस्पतयः औषधिनिर्माणे उपकारकाः सन्ति। तत्र दुर्लभ रत्नानि मिलन्ति। बहुमूल्यं काष्ठं तत्र प्राप्यते। हिमालय क्षेत्रे बहूनि मन्दिराणि सन्ति। प्रतिवर्षं भक्ताः, श्रद्धालयः, पर्यटनशीलाः जनाश्च मन्दिरेषु अर्चनां कुर्वन्ति, स्वास्थ्यलाभमपि प्राप्नुवन्ति। अस्य हिमालयस्य महत्वम् आध्यात्मिक-दृष्ट्या, पर्यावरण-दृष्ट्या भारतस्य रक्षा-दृष्ट्या च अपि वर्तते। अतः अयं पर्वतराजः हिमालयः अस्माकं गौरवं अस्ति।

अस्माकं देशस्य उत्तरस्यां दिशि कः पर्वतः अस्ति ?

Question 2

निर्देश: अधोलिखितं गद्यांशम् आधारीकृत्य प्रश्ना: समाधेयाः

अस्माकं देशस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः अस्ति। अस्य पर्वतस्य श्रृंखला विस्तृता वर्तते । अस्मादेव सः 'पर्वतराजः' इति कथ्यते ।संसारस्य उच्चतमः पर्वतशिखरोsपि अत्रैवाsस्ति। अयं सर्वदा हिमाच्छादितः भवति। सः भारतदेशस्य मुकुटमिव शोभते सीमारक्षकः इव च तिष्ठति। इतः अनेकाः नद्यः निःसरन्ति । नदिषु पवित्रतमा गंगा अपि हिमालयात् एव प्रभवति। अनेकानि पवित्रतीर्थस्थलानि हिमालयक्षेत्रे वर्तन्ते। वस्तुतः हिमालयः तपोभूमिः अस्ति। पुरा अनेके जनाः तत्र तपः कृतवन्तः ।

अत्रत्यं वतावरणं मनोहरं शान्तं चित्ताकर्षकं च भवति। हिमालयस्य विविधाः वनस्पतयः औषधिनिर्माणे उपकारकाः सन्ति। तत्र दुर्लभ रत्नानि मिलन्ति। बहुमूल्यं काष्ठं तत्र प्राप्यते। हिमालय क्षेत्रे बहूनि मन्दिराणि सन्ति। प्रतिवर्षं भक्ताः, श्रद्धालयः, पर्यटनशीलाः जनाश्च मन्दिरेषु अर्चनां कुर्वन्ति, स्वास्थ्यलाभमपि प्राप्नुवन्ति। अस्य हिमालयस्य महत्वम् आध्यात्मिक-दृष्ट्या, पर्यावरण-दृष्ट्या भारतस्य रक्षा-दृष्ट्या च अपि वर्तते। अतः अयं पर्वतराजः हिमालयः अस्माकं गौरवं अस्ति।

नदीषु पवित्रतमा नदी का?

Question 3

निर्देश: अधोलिखितं गद्यांशम् आधारीकृत्य प्रश्ना: समाधेयाः

अस्माकं देशस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः अस्ति। अस्य पर्वतस्य श्रृंखला विस्तृता वर्तते । अस्मादेव सः 'पर्वतराजः' इति कथ्यते ।संसारस्य उच्चतमः पर्वतशिखरोsपि अत्रैवाsस्ति। अयं सर्वदा हिमाच्छादितः भवति। सः भारतदेशस्य मुकुटमिव शोभते सीमारक्षकः इव च तिष्ठति। इतः अनेकाः नद्यः निःसरन्ति । नदिषु पवित्रतमा गंगा अपि हिमालयात् एव प्रभवति। अनेकानि पवित्रतीर्थस्थलानि हिमालयक्षेत्रे वर्तन्ते। वस्तुतः हिमालयः तपोभूमिः अस्ति। पुरा अनेके जनाः तत्र तपः कृतवन्तः ।

अत्रत्यं वतावरणं मनोहरं शान्तं चित्ताकर्षकं च भवति। हिमालयस्य विविधाः वनस्पतयः औषधिनिर्माणे उपकारकाः सन्ति। तत्र दुर्लभ रत्नानि मिलन्ति। बहुमूल्यं काष्ठं तत्र प्राप्यते। हिमालय क्षेत्रे बहूनि मन्दिराणि सन्ति। प्रतिवर्षं भक्ताः, श्रद्धालयः, पर्यटनशीलाः जनाश्च मन्दिरेषु अर्चनां कुर्वन्ति, स्वास्थ्यलाभमपि प्राप्नुवन्ति। अस्य हिमालयस्य महत्वम् आध्यात्मिक-दृष्ट्या, पर्यावरण-दृष्ट्या भारतस्य रक्षा-दृष्ट्या च अपि वर्तते। अतः अयं पर्वतराजः हिमालयः अस्माकं गौरवं अस्ति।

बहुमूल्यं काष्ठं तत्र प्राप्यते 'तत्र' शब्दः कस्य कृते प्रयुक्तमत्र ?

Question 4

निर्देश: अधोलिखितं गद्यांशम् आधारीकृत्य प्रश्ना: समाधेयाः

अस्माकं देशस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः अस्ति। अस्य पर्वतस्य श्रृंखला विस्तृता वर्तते । अस्मादेव सः 'पर्वतराजः' इति कथ्यते ।संसारस्य उच्चतमः पर्वतशिखरोsपि अत्रैवाsस्ति। अयं सर्वदा हिमाच्छादितः भवति। सः भारतदेशस्य मुकुटमिव शोभते सीमारक्षकः इव च तिष्ठति। इतः अनेकाः नद्यः निःसरन्ति । नदिषु पवित्रतमा गंगा अपि हिमालयात् एव प्रभवति। अनेकानि पवित्रतीर्थस्थलानि हिमालयक्षेत्रे वर्तन्ते। वस्तुतः हिमालयः तपोभूमिः अस्ति। पुरा अनेके जनाः तत्र तपः कृतवन्तः ।

अत्रत्यं वतावरणं मनोहरं शान्तं चित्ताकर्षकं च भवति। हिमालयस्य विविधाः वनस्पतयः औषधिनिर्माणे उपकारकाः सन्ति। तत्र दुर्लभ रत्नानि मिलन्ति। बहुमूल्यं काष्ठं तत्र प्राप्यते। हिमालय क्षेत्रे बहूनि मन्दिराणि सन्ति। प्रतिवर्षं भक्ताः, श्रद्धालयः, पर्यटनशीलाः जनाश्च मन्दिरेषु अर्चनां कुर्वन्ति, स्वास्थ्यलाभमपि प्राप्नुवन्ति। अस्य हिमालयस्य महत्वम् आध्यात्मिक-दृष्ट्या, पर्यावरण-दृष्ट्या भारतस्य रक्षा-दृष्ट्या च अपि वर्तते। अतः अयं पर्वतराजः हिमालयः अस्माकं गौरवं अस्ति।

औषधिनिर्माणे के उपकारकाः सन्ति ?

Question 5

निर्देश: अधोलिखितं गद्यांशम् आधारीकृत्य प्रश्ना: समाधेयाः

अस्माकं देशस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः अस्ति। अस्य पर्वतस्य श्रृंखला विस्तृता वर्तते । अस्मादेव सः 'पर्वतराजः' इति कथ्यते ।संसारस्य उच्चतमः पर्वतशिखरोsपि अत्रैवाsस्ति। अयं सर्वदा हिमाच्छादितः भवति। सः भारतदेशस्य मुकुटमिव शोभते सीमारक्षकः इव च तिष्ठति। इतः अनेकाः नद्यः निःसरन्ति । नदिषु पवित्रतमा गंगा अपि हिमालयात् एव प्रभवति। अनेकानि पवित्रतीर्थस्थलानि हिमालयक्षेत्रे वर्तन्ते। वस्तुतः हिमालयः तपोभूमिः अस्ति। पुरा अनेके जनाः तत्र तपः कृतवन्तः ।

अत्रत्यं वतावरणं मनोहरं शान्तं चित्ताकर्षकं च भवति। हिमालयस्य विविधाः वनस्पतयः औषधिनिर्माणे उपकारकाः सन्ति। तत्र दुर्लभ रत्नानि मिलन्ति। बहुमूल्यं काष्ठं तत्र प्राप्यते। हिमालय क्षेत्रे बहूनि मन्दिराणि सन्ति। प्रतिवर्षं भक्ताः, श्रद्धालयः, पर्यटनशीलाः जनाश्च मन्दिरेषु अर्चनां कुर्वन्ति, स्वास्थ्यलाभमपि प्राप्नुवन्ति। अस्य हिमालयस्य महत्वम् आध्यात्मिक-दृष्ट्या, पर्यावरण-दृष्ट्या भारतस्य रक्षा-दृष्ट्या च अपि वर्तते। अतः अयं पर्वतराजः हिमालयः अस्माकं गौरवं अस्ति।

" दृष्ट्या " अत्र का विभक्तिः ?

Question 6

निर्देश: अधोलिखितं गद्यांशम् आधारीकृत्य प्रश्ना: समाधेयाः

अस्माकं देशस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः अस्ति। अस्य पर्वतस्य श्रृंखला विस्तृता वर्तते । अस्मादेव सः 'पर्वतराजः' इति कथ्यते ।संसारस्य उच्चतमः पर्वतशिखरोsपि अत्रैवाsस्ति। अयं सर्वदा हिमाच्छादितः भवति। सः भारतदेशस्य मुकुटमिव शोभते सीमारक्षकः इव च तिष्ठति। इतः अनेकाः नद्यः निःसरन्ति । नदिषु पवित्रतमा गंगा अपि हिमालयात् एव प्रभवति। अनेकानि पवित्रतीर्थस्थलानि हिमालयक्षेत्रे वर्तन्ते। वस्तुतः हिमालयः तपोभूमिः अस्ति। पुरा अनेके जनाः तत्र तपः कृतवन्तः ।

अत्रत्यं वतावरणं मनोहरं शान्तं चित्ताकर्षकं च भवति। हिमालयस्य विविधाः वनस्पतयः औषधिनिर्माणे उपकारकाः सन्ति। तत्र दुर्लभ रत्नानि मिलन्ति। बहुमूल्यं काष्ठं तत्र प्राप्यते। हिमालय क्षेत्रे बहूनि मन्दिराणि सन्ति। प्रतिवर्षं भक्ताः, श्रद्धालयः, पर्यटनशीलाः जनाश्च मन्दिरेषु अर्चनां कुर्वन्ति, स्वास्थ्यलाभमपि प्राप्नुवन्ति। अस्य हिमालयस्य महत्वम् आध्यात्मिक-दृष्ट्या, पर्यावरण-दृष्ट्या भारतस्य रक्षा-दृष्ट्या च अपि वर्तते। अतः अयं पर्वतराजः हिमालयः अस्माकं गौरवं अस्ति।

" पर्वतराजः " अत्र क: समास: वर्तते ?

Question 7

निर्देश: अधोलिखितं गद्यांशम् आधारीकृत्य प्रश्ना: समाधेयाः

अस्माकं देशस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः अस्ति। अस्य पर्वतस्य श्रृंखला विस्तृता वर्तते । अस्मादेव सः 'पर्वतराजः' इति कथ्यते ।संसारस्य उच्चतमः पर्वतशिखरोsपि अत्रैवाsस्ति। अयं सर्वदा हिमाच्छादितः भवति। सः भारतदेशस्य मुकुटमिव शोभते सीमारक्षकः इव च तिष्ठति। इतः अनेकाः नद्यः निःसरन्ति । नदिषु पवित्रतमा गंगा अपि हिमालयात् एव प्रभवति। अनेकानि पवित्रतीर्थस्थलानि हिमालयक्षेत्रे वर्तन्ते। वस्तुतः हिमालयः तपोभूमिः अस्ति। पुरा अनेके जनाः तत्र तपः कृतवन्तः ।

अत्रत्यं वतावरणं मनोहरं शान्तं चित्ताकर्षकं च भवति। हिमालयस्य विविधाः वनस्पतयः औषधिनिर्माणे उपकारकाः सन्ति। तत्र दुर्लभ रत्नानि मिलन्ति। बहुमूल्यं काष्ठं तत्र प्राप्यते। हिमालय क्षेत्रे बहूनि मन्दिराणि सन्ति। प्रतिवर्षं भक्ताः, श्रद्धालयः, पर्यटनशीलाः जनाश्च मन्दिरेषु अर्चनां कुर्वन्ति, स्वास्थ्यलाभमपि प्राप्नुवन्ति। अस्य हिमालयस्य महत्वम् आध्यात्मिक-दृष्ट्या, पर्यावरण-दृष्ट्या भारतस्य रक्षा-दृष्ट्या च अपि वर्तते। अतः अयं पर्वतराजः हिमालयः अस्माकं गौरवं अस्ति।

"वर्तते" अत्र कः लकारः ?
  • 1255 attempts
  • 3 upvotes
  • 70 comments
Aug 3CTET & State TET Exams