Time Left - 10:00 mins

संस्कृत भाषा शिक्षण शास्त्र पर आधारित महत्त्वपूर्ण प्रश्न

Attempt now to get your rank among 1145 students!

Question 1

पाठ्यपुस्तकात् बहिः गन्तव्यम् इति उक्ते: अर्थ:____

Question 2

ध्वन्यात्मकसचेतनतायाः आधिक्येन सम्बन्धः अस्ति

Question 3

बालस्य भाषाधिग्रहणे अधस्तनेषु कस्य भूमिका सर्वतो महत्त्वपूर्णा ?

Question 4

रटनाभ्यासकारणेन विद्यार्थिनां विकासे कीदृशक्षति: भवति?

Question 5

एकः सहयात्रिकः गवाक्षसमीपे आसीनः भवान् गवाक्ष पिहितुं इच्छति भवान् तं कथम् अनुरोधं कोति ?

Question 6

श्यामफलकं शिक्षणे प्रमुख सहायिका सामग्री--

Question 7

मौखिकी प्रश्नोत्तरी कस्य कौशलस्य अभ्यासाय समीचीना?

Question 8

अधिगम-निर्योग्यता-युक्त-बालका: -

Question 9

प्राथमिक-स्तरे भाषा-अधिगमस्य तात्पर्यं वर्तते--

Question 10

लेखनकौशलस्य अभ्यासार्थं महत्त्वपूर्णम् अस्ति--

  • 1145 attempts
  • 3 upvotes
  • 35 comments
Jan 16CTET & State TET Exams